A 578-1 Sārasvat(a)prakriyā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 578/1
Title: Sārasvat[a]prakriyā
Dimensions: 27.5 x 12 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1739
Acc No.: NAK 5/3988
Remarks: A 1205/3
Reel No. A 578-1 Inventory No. 62675
Title Sārasvataprakriyā
Author Anubhūtisvarūpācārya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 27.5 x 12 cm
Folios 50
Lines per Folio 7-12
Foliation numeralsin both margins of the verso side.
Scribe Gaṅgārāma
Date of Copying [ŚS] 1739 pauṣa kṛṣṇa navamī ?
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-3988
Used for edition no/yes
Manuscript Features
The folio 24 is missing, the folio 31 is numbered double and in disorder.
In the first folio's centre one flower and in the lest folio two flowers are made.
Excerpts
Beginning
śrīganeśāya namaḥ ||
athākhyātaprakriyā nirūpyate ||
dhātoḥ || vakṣyamāṇāḥ pratyayāḥ dhātor jñeyāḥ ||
bhvādiḥ || bhū sattāyām ity ādiśabdo dhātusaṃjño bhavati ||
sa ca trividhaḥ || ātmanepadī parasmaipady ubhayapadī ceti ||
ād anudāttaṅītaḥ || anudātteto ṅitaś ca dhātor ād ity ātmanepadaṃ bhavati ||
ñitsvariteta ubhe || ñitaḥ svaritetaś ca dhātor ubhe ātmanepadaparasmaipade bhavataḥ ātmagāmī cet phalam ātmanepadaṃ paragāmi cet phalaṃ parasmaipadaṃ
prayoktavyam anv arthāt || paratonyat || pūrvvoktanimittavidhurād anyasmād dhātoḥ parasmaipadaṃ bhavati || nava parasmaipadāni | tibādūnām aṣṭādaśasaṃkhyākānām ādyāni nava vacanāni parasmaipadasaṃjñāni bhavanti ||
parāṇy ātmanepadāni || tibādīnāṃ parāṇi navavacanāni ātmanepadasaṃjñāni saṃbhavaṃti || varttamāne | tip | tas | aṃti || sip || thas || tha || mip || vas || mas ||
te | āte | aṃte | se | āthe | dhve || e | vahe || mahe || prārabdho(!)parisamāptaś ca varttamānas tasmin varttamāne abhidheye tibādayaḥ pratyayā bhavaṃti || asya tibādeḥ pāṇinīyānāṃ laḍ iti saṃjñā || nāmni ca yuṣmadi cāsmadi ca bhāgaiḥ || nāmādiṣūpapadeṣu satsu tribhir bhāgair ete pratyayā bhavaṃti || nāmni prayujyamāne ca śabdād aprayujyamānepi prathamaḥ || yuṣmadi madhyamaḥ ||
tathaivāsmadyuttamaḥ || (fol.1v1-2r8)
End
varṇṇāt kāraḥ || varṇamatrāt kārapatyayo bhavati || kakāraḥ ityādi || rād ipho vā || rephaḥ || lakāraḥ || prakāraḥ || ṭakāraḥ || pakāraḥ || ity ādi ||
rakārādīni nāmāni rāmatrastasya rāvaṇaḥ
ratnāni ramaṇīyāni saṃtrāsaṃ janayaṃti me ||
lokāc cheṣasya siddhiḥ || asya sārasvatavyākaraṇasya śeṣaprayogo lokād anyavyākaraṇāt prayogasiddhir bhavatīti yathā mātarāpitarā(!) ity ādiprayogānusāreṇa boddhavyaṃ ||
svrāṃpāṃtonubhūtyādiḥ(!) śabdor(!) abhūd yatra śārthakaḥ(!) ||
sa maskarī śubhāṃ cakre prakriyāṃ caturocitāṃ ||
avatād vo hayagrīvaḥ kamalākara īśvaraḥ ||
surāsurānarākāraḥ(!) madhupāpītapatkajaḥ || 1 || (fol.49r6-49v7 )
Colophon
iti śrī(!)anubhūtisvrūpācāryaviracitā sārasvatīprakriyā samāptā ||
saṃvat 1739 samaye nāma pauṣamāse kṛṣṇapakṣe navamyāṃ
tithau likhitam idaṃ pustakaṃ gaṃgārāmeṇa paṭhanārthaṃ
rūdramaṇi brāhmaṇa(!) || (fol.49v7-50r8 )
Microfilm Details
Reel No. A 578/1
Date of Filming 23-05-1973
Exposures 51
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 11-10-2003
Bibliography