A 578-1 Sārasvat(a)prakriyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 578/1
Title: Sārasvat[a]prakriyā
Dimensions: 27.5 x 12 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1739
Acc No.: NAK 5/3988
Remarks: A 1205/3


Reel No. A 578-1 Inventory No. 62675

Title Sārasvataprakriyā

Author Anubhūtisvarūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 27.5 x 12 cm

Folios 50

Lines per Folio 7-12

Foliation numeralsin both margins of the verso side.

Scribe Gaṅgārāma

Date of Copying [ŚS] 1739 pauṣa kṛṣṇa navamī ?

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3988

Used for edition no/yes

Manuscript Features

The folio 24 is missing, the folio 31 is numbered double and in disorder.

In the first folio's centre one flower and in the lest folio two flowers are made.

Excerpts

Beginning

śrīganeśāya namaḥ ||

athākhyātaprakriyā nirūpyate ||

dhātoḥ || vakṣyamāṇāḥ pratyayāḥ dhātor jñeyāḥ ||

bhvādiḥ || bhū sattāyām ity ādiśabdo dhātusaṃjño bhavati ||

sa ca trividhaḥ || ātmanepadī parasmaipady ubhayapadī ceti ||

ād anudāttaṅītaḥ || anudātteto ṅitaś ca dhātor ād ity ātmanepadaṃ bhavati ||

ñitsvariteta ubhe || ñitaḥ svaritetaś ca dhātor ubhe ātmanepadaparasmaipade bhavataḥ ātmagāmī cet phalam ātmanepadaṃ paragāmi cet phalaṃ parasmaipadaṃ

prayoktavyam anv arthāt || paratonyat || pūrvvoktanimittavidhurād anyasmād dhātoḥ parasmaipadaṃ bhavati || nava parasmaipadāni | tibādūnām aṣṭādaśasaṃkhyākānām ādyāni nava vacanāni parasmaipadasaṃjñāni bhavanti ||

parāṇy ātmanepadāni || tibādīnāṃ parāṇi navavacanāni ātmanepadasaṃjñāni saṃbhavaṃti || varttamāne | tip | tas | aṃti || sip || thas || tha || mip || vas || mas ||

te | āte | aṃte | se | āthe | dhve || e | vahe || mahe || prārabdho(!)parisamāptaś ca varttamānas tasmin varttamāne abhidheye tibādayaḥ pratyayā bhavaṃti || asya tibādeḥ pāṇinīyānāṃ laḍ iti saṃjñā || nāmni ca yuṣmadi cāsmadi ca bhāgaiḥ || nāmādiṣūpapadeṣu satsu tribhir bhāgair ete pratyayā bhavaṃti || nāmni prayujyamāne ca śabdād aprayujyamānepi prathamaḥ || yuṣmadi madhyamaḥ ||

tathaivāsmadyuttamaḥ || (fol.1v1-2r8)

End

varṇṇāt kāraḥ || varṇamatrāt kārapatyayo bhavati || kakāraḥ ityādi || rād ipho vā || rephaḥ || lakāraḥ || prakāraḥ || ṭakāraḥ || pakāraḥ || ity ādi ||

rakārādīni nāmāni rāmatrastasya rāvaṇaḥ

ratnāni ramaṇīyāni saṃtrāsaṃ janayaṃti me ||

lokāc cheṣasya siddhiḥ || asya sārasvatavyākaraṇasya śeṣaprayogo lokād anyavyākaraṇāt prayogasiddhir bhavatīti yathā mātarāpitarā(!) ity ādiprayogānusāreṇa boddhavyaṃ ||

svrāṃpāṃtonubhūtyādiḥ(!) śabdor(!) abhūd yatra śārthakaḥ(!) ||

sa maskarī śubhāṃ cakre prakriyāṃ caturocitāṃ ||

avatād vo hayagrīvaḥ kamalākara īśvaraḥ ||

surāsurānarākāraḥ(!) madhupāpītapatkajaḥ || 1 || (fol.49r6-49v7 )

Colophon

iti śrī(!)anubhūtisvrūpācāryaviracitā sārasvatīprakriyā samāptā ||

saṃvat 1739 samaye nāma pauṣamāse kṛṣṇapakṣe navamyāṃ

tithau likhitam idaṃ pustakaṃ gaṃgārāmeṇa paṭhanārthaṃ

rūdramaṇi brāhmaṇa(!) || (fol.49v7-50r8 )

Microfilm Details

Reel No. A 578/1

Date of Filming 23-05-1973

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-10-2003

Bibliography